A 888-8(3) Bhīṣmastavarājastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 888/8
Title: Bhīṣmastavarājastotra
Dimensions: 17.2 x 10 cm x 185 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. A 888-8 MTM Inventory No.: 110456

Title Bhīṣmastavarāja

Remarks assigned to the Mahābhārata

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 17.2 x 10.0 cm

Folios 21

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under marginal title: bhī.

Place of Deposit NAK

Accession No. 6/393

Manuscript Features

The text is decorated with artistic frame.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya || janmejaya (!) uvāca (fol. 1v1–2r1)

(2) śaratalpe śayānas tu bhāratānāṃ pitāmahaḥ

(3) katham utsṛṣṭavān dehaṃ kiṃcid(!) yogaṃ udā(4)rayat (!)

vaiśāmpāyana uvāca ||

śṛṇuṣvāvahi(2r1)to rājan śucir bhūtvā samāhitāḥ (!) ||

bhīṣmasta (!) kuruśā(2)rdūla dehotsargaṃ samāśrayet || 2 || (!) (fol. 1v1–2r2)

End

asitanisitadhāraṃ yasya cakraṃ karāgre

maṇikanakavi(2)citre kuṃḍale yasya karṇe ||

amaraśatasahasrai (!) sevyate yasya (3) mālā

hy asurakulanihaṃtā prīyatāṃ vāsudeva || 27 ||

stava(4)rāja (!) samāpto yaṃ viṣṇor adbhutakarmanaḥ ||

gāṃgeyena purā (5) gīto mahāpātakanāśanaḥ || 28 || (fol. 20v1–5)

Colophon

iti śrīmahābhārate (6) śatasahasrasaṃhitāyāṃ vaiyāsikyāṃ śāṃtiparva(3)ṇi rā(21r1)jadharmeṣu bhīṣmastavarājastoraṃ samāptam || śubhaṃ (fol 20v5–21r1)

Microfilm Details

Reel No. A 888/8

Date of Filming 03-07-1984

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks on the exposures 117–146

Catalogued by MS/SG

Date 16-11-2005

Bibliography